Śiṣyalekha

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शिष्यलेख

śiṣyalekha

om namo ratnatrayāya ||

pūrvāvadānacariteṣū suduṣkareṣu gīteṣu yasya surakiṃnarasundarībhiḥ |
adyāpi candrakiraṇauriva saṃkucanti mārāṅganāvadanapaṅkajakānanāni ||1||
saubhāgyahṛdyavapuṣaḥ paramādutasya yasyālpapuṇyajanadurlabhadarśanasya |
saṃpāditābhimatalokamanorathasya cintāmaṇeriva parārtharasaikavṛttiḥ ||2||
yaḥ sarvadāparasukhaikaraso babhūva duḥkhena duḥkhamagamatparamaṃ pareṣām |
atyarthamāhitamahākaruṇāguṇasya yasyātmaduḥkhasukhamantaritaṃ tadeva ||3||
bicchi sāvayasi yasya śiraḥ parārtha sannayanapaṅkajatāmabāpa |
svārtha puna sitātapatrā pṛthvī babhūva niśiteva kṛpāṇadhārā ||4||
lokopakāranirataprakaṭodayena śulka guṇo''balena |
doṣāndhakārabhidureṇa manorameṇa yenoditena śaśineva jagatprakāśam ||5||
cūḍāvibhūṣaṇamibottamaratnakalpamūḍhaṃ śirobhirurubhiḥ phaṇināṃ |
yacchāsanaṃ śubhamakhaṇḍabiśuddhabṛttaṃ pātālamūrdhani layatimiraṃ pramārṣṭi ||6||
dharmāmbuvāha iva yo 'bhyudito hitāya dharmāmṛtaṃ jalamibaikarasaṃ babarṣa |
tāpāpa yadanekarasa ||7||
vistīrṇanimnabimalaprakaṭāśrayeṣu pātreṣu sarvaparimardasaheṣu yeṣu |
tatsaṃsthitaṃ bhavati sarvajanopakāraṃ ||8||
tajjāgaraṃ maraṇajanmajarāpahāri ye nāpnuvanti na pibanti na dhārayanti |
te māhitā baḍulamohamahāmadena dhamādriyante ||9||
cakṣuryadekamamalaṃ jagato 'khilasya sādhāraṇaṃ tribhuvanasya yadekadipaḥ |
tacchāmanaṃ samadhigamya yadutsṛjanti mohasya tadvilasitaṃ paramāddhutasya ||10||
śikṣā biditeṣyiva bodhisaudhasopānapaddhatipadeṣu padaṃ dadhānāḥ |
tuṅgāṃ prayānti padavīmanivartamānā bhumiṃ nijāmavataranti vivartamānāḥ ||11||
janmārṇabaṃ paramadustaramuttitīrṣuḥ śīlaplabaṃ ka iha hastagataṃ jahāti |
kāntāramadhyapatitaḥ kathamāryasāthīdaṣṭo na śocati ciraṃ supathānabhijñaḥ ||12||
saṃsārabhūdharadarijaṭharaprapātādutthātumudyataparāḥ paramāndhakārāt |
muñcatti ye jinaguṇābalimantarāle begena te viṣamapātamadhaḥ patanti ||13||
ekākino 'pi manasā niyamaṃ prakalpya ye karmaṇā samuditena samunnayanti |
te sādhabo bhuvanamaṇḍalamaulibhūtāstaireva yānti gurutāṃ guravaḥ suśiṣyaiḥ ||14||
labdhā guṇaughajananī jananīmivāyamityantaśuddahṛdayāmanubartamānāḥ |
tejasvinaḥ sukhamasūnapi saṃtyajanti satyasthitivyasanino na punaḥ pratijñām ||15||
tiṣṭhantu tāvadiha sarvajanāpavādāḥ sarvāśca pāpagatayo nirayāśca ghorāḥ |
sadyo jahāti sahajāṃ prakṛti yadeṣa duḥkha tataḥ kimaparaṃ bhubi sajjanasya ||16||
yaḥ prapya nābamiba dharmamayīṃ biśālāṃ bhūyo jahāti padaṃvī munibhiḥ pralktṛptām |
saṃsārasāgarabivartananartaneṣu cetaḥspṛhā taralitā niyamena tasya ||17||
saṃsāracakramaniśaṃ parivartamānamāruhya yaḥ sukhabhavaiti vivartamānaḥ |
so 'baśyameva taribaśaṃ masaḥ krameṇa sarvāḥ samāśca bisamāśca gatīḥ prayāti ||18||
atyuyagandhamaśuciprakaroparuddhamatyantasaṃkaṭamupoḍhaghanāndhakāram |
āviśya garbhanilayaṃ nirayaṃ yathaiva duḥkhaṃ mahatsa sahate paripiṇḍatāṅgaḥ ||19||
kālakramena sa tato dṛḍhatailayantraniṣpīdryamāna iva yāti bhuvaṃ kathaṃcit |
sadyastathāpi yadayaṃ na jahāti jīvaṃ duḥkhopabhogagatidurlabhi tattadeva ||20||
tatra sthitaṃ tamaśucau parivartamānamārdrolbaveṣṭitatanu bahalogragandham |
pūrvasmṛtivraṇamibolbaṇadoṣapākaṃ bhinnaṃ jahāti ghṛṇayeva nipīdryamānaḥ ||21||
sarvopacāravivaśaṃ śithilākulāṅgamutsṛjya bālyamupajātakaṇairabhāvaḥ |
tuṅgeṣu yauvanagirīndradarītaḍheṣu mohāyate viṣayadṛṣṭibiṣālayeṣū ||22||
sa tato'pi patatyacetanaḥ patito naiba jahāti bikriyām |
ajarāmaramātmabigrahaṃ lalitaṃ manyata evaṃ bāliśaḥ ||23||
sa vihāya munīndrasevitaṃ supathaṃ yātyapathena mohitaḥ |
ramasena parāṃ bicūrṇayan gajavajjātamado niraṅkuśaḥ ||24||
atha tasya balādanicchataḥ śirasi nyastapadā sunirdayam |
niśitaṃ palitāṅkuśaṃ jarā kariṇo hastipakīva yacchati ||25||
sa tathāpi bijihyaceṣṭitaḥ kuśalenāpi bhayādivojkitaḥ |
sukṛtāni karoti mohitaḥ śaravatsvātmabadhāya puṣpitaḥ ||26||
atha taṃ prahasannivāntakaḥ palitaughaidarśanairivolbaṇaiḥ |
śirasi grasituṃ pravartate nirupāyapraśamo jarārujaḥ ||27||
vidalanti tato 'sya sanvayo matirutkrāmati hīyate gatiḥ |
kṣayameti vapuḥ pariślaṣaṃ niyataṃ vardhata eva jīvitāśā ||28||
kramaśaśca nimīlitendriyo hataśaktirviṣayeṣu lālasaḥ |
upagacchati yāmayaṃ daśāṃ narake sā yadi bhīma eva saḥ ||29||
kathamevamidaṃ mayā kṛtaṃ kathamevaṃ na kṛtaṃ hatā gatiḥ |
kathamevamayaṃ mayāstakaḥ śirasi nyastapado na lakṣitaḥ ||30||
iti cittamādhibhiḥ kukṛtaiḥ śokamayairupadrutaḥ |
vyadhitena savāṣpavāriṇā karuṇaṃ bandhujanena bīkṣitaḥ ||31||
binipīḍitamarmabandhanastimiraṃ ghorataraṃ biśanniva |
vijahāti nijaṃ kaḍevaraṃ dayitaṃ yatnapareṇa rakṣitam ||32||
sa virauti gṛhītamūrdhajo yamadūtairdṛḍhapāśasaṃyataḥ |
na śṛṇoti jano'sya bhāṣitaṃ svakṛtākrandaravādivākulaḥ ||33||
prastāraśailasaridantaradurgameṣu mārgeṣu tīkṣṇatarakaṇṭakasaṃkaṭeṣū |
ghoraiḥ kṛtāntapuruṣairyamadaṇḍaghātamākṛṣyate galaniṣevitakālapāśaḥ ||34||
dūrānnirīkṣya vimalaṃ salilaṃ pipāsurabhyeti gāḍhatṛṣito yadayaṃ tadeva |
keśaughaśaivalabimiśritapūtipūyapaṅkāpaṅkitaṃ kṣatajavaṃ jalatā prayāti ||35||
belānilākulitaśīkaraśītasānumānīlacandanataruṃ malayaṃ prayāti |
so 'pyasya caṇḍavanadāvaśikhāvalīḍhaśīrṇolmukaprakaradanturatāṃ prayāti ||36||
yadhyeti vorinidhimudvatabhīmalolakadhnolabhedajanitolvaṇaphenahānam |
so 'pyasya taptaviṣadāruṇasaikatābhravibhrāttarkaśamarunmarutāṃ prayāti ||37||
tatra sthitasya jaladāgamaśaṃsino 'sya sāṅgāradhūmakuliśopalabisphuliṅgam |
bidyulṝtākanakarājipiśaṅgamaṅge nārācabarṣamabhibarṣati vārivahaḥ ||38||
tāpārditasya dahanaṃ tu hitānilo'pi śotārditasya dahano 'pi karoti śītam |
atyugrakarmapariṇāmavimohitasya viśvaṃ tadāsya viparītamidaṃ vibhāti ||39||
śūcīmukhasya baḍuyojanabhīmakukṣerārtasya vāripibato 'pi mahāsamudre |
aprāpta eva pṛthukaṇṭhadarīpra taśleṣmoṣmaṇā jalalavaḥ pariśoṣameti ||40
cañcacchaṭānika pīvarasārameyadaṃṣṭrāṅkurāgrakuliśakṣatacūrṇitāṅgaḥ |
kṣārāmbupūrṇataravaitaraṇītaṭeṣu niṣkṛṣyate viṣamakoṭiśitopaleṣū ||41||
dhāvañjavena niśitakṣurasaṃstarepu bicchinnamūrtirasipanttalatāvaneṣū |
kūpe patatyaśaraṇaḥ śitaśūlaśaktiprāsāsihāsanijitāntakabakttrarandhe ||42||
tīvrātapakkaṣita duḥsahākhinnadeho vṛkṣānnirīkṣya ghananīladalānupaiti |
tatpattaśastraśatapātabibhinnamūrtistatraiva tiṣṭhati ciraṃ birutaikabandhuḥ ||43||
paryantanirgataśikhāśatavisphuliṅgamālākulajvalitamaṇḍamaṇiḍatābhiḥ |
premāntarapraṇayanirdayamaṅganābhirāliṅgayate krakacakarkaśavisahābhiḥ ||44||
śailābhabhīṣaṇavisaṃkaṭameṣayūthasaṃghaṭṛcūrṇitaviśorṇasamastagātraḥ |
āpātavātalavaśaityasamarpitāsuḥ saṃcūṇryate punarasau śataśastathaiba||45||
uttrāsito sukharakhaḍgaśivāsahasrairārohati drutapadaṃ punareva rauhān |
tāṃ kūṭaśālmalimadhomukhakaṇṭhakaughanirbhidyamānavapurarpitagāḍhaśalyaḥ ||46||
mṛtyoḥ karāntagalitairiva kālapāśairāśīviṣairdhṛnaphaṇairdṛḍhasaṃyatasya |
utpāṭayanti nayane sphurataḥ prasahya tatra sthitasya bakavāyasakaṅkagṛdhāḥ ||47||
teṣāṃ mukhaiḥ kuliśakoṭinibhaiḥ prasahya nidrāyamānavapureṣa kṛtārtanādaḥ |
lohonmukhapracurapovaratīkṣṇaśaṅkunirbhinnamūrtiravarohati naṣṭacetāḥ ||48||
ādīptaśūlaśitaśalyavibhinnadehāstatraiva kecidavaroḍhumaśaknuvantaḥ |
ghorairyadā niśitaśastramukhairayobhirākṛṣyamāṇavisaradalitāntrasūtrāḥ ||49||
kecitpatanti viṣameṣū girestaṭeṣu kecitparikkaṣita tailakaṭāhakukṣau |
uttaptavālukabhuvaṃ visṛtasphuliṅgā menya viśanti padasaṅgamanāpnuvantaḥ ||50||
eke punaḥ simisimāyitamūkṣmajattusaṃghātajarjaritamūnavipūtikāyāḥ |
saṃcālamātramapi hartumaśaknuvanto jīvanti karmamayapāśanibadrajīvāḥ ||51||
asthīnyapi praṇayatā rahitopamena śītena jarjaritavepitapiṇiḍatāṅgāḥ |
utpannabhinnapiṭakā śatajātajantujagdhakṣataśrutasamajjavaśālaśīkāḥ ||52||
saṃdaṣṭalagnadaśanāstanulomakeśāḥ saṃghatṛtabyadhitalocanakarṇakaṇṭhāḥ |
ā cetaso jaḍataratvamupetakāyāstiṣṭhanti śītanarakeṣu bhṛśaṃ nadantaḥ ||53||
bikīrṇabahalogragandhakaṭudhūmadhūmrāntaraṃ bijṛmbhitaśikhākaraprakararudradigmaṇḍalam |
sitāsthisakalāṭalīracitabhūṣaṇaṃ bhīṣaṇaṃ pravṛttamiva bhairavaṃ sasujacarma hāhāravam ||54||
caṭacchaḍhaditi kkacitsphuradrurusphuliṅgākulaṃ chamacchamaditi kṣaṇasthagitajṛmbhitaṃ medasi |
kaṭatkadaditi kkaṇantamuraso 'sthirandhāntare patanti narakānalaṃ bijitakalpakālānalam ||55||
purāṇatṛṇajarjarajvalitaparśukā latālavo dhagiti vāntadīptārciṣaḥ |
sphuṭajjaṭharaniḥsṛnaprasaradantrasaṃtrāsitāḥ vimuktagurughargharadhvanitamātraśeṣakriyāḥ ||56||
nirikṣya vivarāntaraṃ muḍurapāvṛtaṃ dūrataḥ prayānti kathamapyamī pramataduḥkhamokṣāśrayāḥ |
yadā tadapi ghaṭṛitaṃ bhavati karmapaṭṛrdṛḍhaistadā biphalavāñchitāḥ kimapi yānti duḥkhāntaram ||57||
jvalanniśitatomaraprakaravarṣaṇānantaraṃ dravīkṛtamayorasaṃ dahanaraśmimālākulam |
pibanti galadasravo narakaprāladaṇḍāhatā mukhaśravaṇanāsikābibaralabdhadhūmodramāḥ ||58||
ādagdhabisphuṭitanetraśiraḥ kapālamastiṣkadīpitapiśaṅgaśikhākalāpaḥ |
śuṣkendhanaprakaranirdayatāmupaiti śokāgnikoṣa iva gātracayeṣu teṣām ||59||
te jantabo girinadījalalolajīvā auṣṭhyaṃ tadeva narakeṣu ta eva cāgniḥ |
karmāṇi tatkhalu tathā pariṇamayanti sarva yathā paramadāruṇamābibhāti ||60||
ātmīyakarmavivaśākulaveṣṭitasya muktasya pāpanilayānnirayāṃ kathṃcit |
lokeṣvanantagatibhedabhayākuleṣu mānuṣyakaṃ paramadurlabhameva jantoḥ ||61||
mleccheṣū vā narakapālasamavrateṣu tiryakṣu vā kṛtaparasparabhakṣaṇeṣū |
jātiṃ labheta yadi tatra tadeva śīlamāsevate patati yena punaḥ prapātam ||62||
yatprāpya janmajaladherapi yānti pāramāropayanti śivamuttamabodhibījam |
cintāmaṇerapi samabhyadhikaṃ guṇaughairmānuṣyakaṃ ka iha tadviphalīkaroti ||63||
atyantadurlabhamupetya manuṣyabhāvaṃ yadvāñchitaṃ tadabhibāñchitameva kuryāt|
caṇḍānilākulitadīpaśikhācalasya na hyāyuṣaḥ kṣaṇamapi sthitiniścayo'sti ||64||
śvaḥ kāryametadidamadya paraṃ muḍūrtādetatkṣaṇāditi janena vicintyamāne |
tiryagnirīkṣaṇapiśaṅgitakāladaṇḍaḥ śaṅke hasatyasahanaḥ kupitaḥ kṛtāntaḥ ||65||
āyāti phulṝkusumaḥ kusumāgamo 'yameṣā śaśāṅkatilakā śaradāgateti |
narvaḥ prahṛṣyati jano na punarmamaitadāyuḥ prahīṇamiti yāti paraṃ viṣādam ||66||
āsannapīnaśaśimaṇḍalamaṇḍanāsu viśrāntavāriguruvāridamekhalāsu|
niḥsaṅgamāsu giriśaṅgavanasthalīṣu dhanyā nayantyanilacañcalaśīlamāyuḥ ||67||
kiṃ sā ratirbhavati nandanabhūmikāsu divyāṅganājaghanapaṣṭhaśilātalāsu |
yā mugdhamugdhahāraṇīgaṇasebitāsu niḥsaṅgacārusubhagāsu vanasthalīśu ||68||
divyāṅganāparimalāvilaye nibhinnasaṃtānakastavakahāsavitaṇvanīṣu |
kiṃ sā raviḥ suramaritsu biviktaramyatīrāsu yā śucijalāsu vane nadīṣu ||69||
viśālāḥ śailānāṃ viratajanasaṃpātasubhagā guhā gāḍhābhogā haritavanalekhāparikarāḥ |
sarittīrāsannā surajamadhurairnirjaravairna gamyāḥ lkeśāgnerayamiti vadantīva pathikān ||70||
māyāmarīcidakacandrataraṃgakalpāḥ kāmā jinena gaditā bibhavāḥ striyaśca |
svapnāntadurlabhitabibhramavipralabdhā bālāḥ patanti nirayeṣvapi yeṣu sattāḥ ||71||
āpātamāṃtramadhurā biṣayā biṣaśca ghorā viṣākakaṭukā biṣayā biṣaśca |
mohāndhakāragahanā biṣayā biṣaśca durvāravegacapalā viṣayā biṣaśca ||72||
kāmā viṣaśca biṣayāśca nitrupyamānāḥ śreyo viṣaṃ na viṣayā viṣamasvabhāvāḥ |
ekatra janmati viṣaṃ viṣatāṃ janmāntare'pi viṣayā viṣatāṃ prayānti ||73||
biṣasya biṣayāṇāṃ ca duramatyantagocaram | upayuktaṃ viṣaṃ hanti biṣayāḥ smaraṇādapi ||74||
saṃsṛṣṭaṃ vrajati viṣaṃ biṣeṇa śantiṃ sanmantrairagadadharaiśca sādhyamānam |
yuktaṃ vā bhavati viṣaṃ hitāya nṝṇāṃ na tvevaṃ viṣayamahābiṣaṃ kadācit||75||
yadvadvaṣo biṣamakūpataṭāntatrūḍho durvāpravālalavalālasamānasaḥ san |
śvabhre patatyatha ca nāstu ta eva lābhastadvatsukhānvitamatiḥ khalu jīvalokaḥ ||76||
mandākinījalarayākulitālakābhiḥ krīḍābihāramanubhūya sahāpsarobhiḥ |
bhūyo bhramanti kharavaitaraṇe taraṃgasaṃparkajarjaritadāruṇaduḥkhabhājaḥ ||77||
āstīrṇakalpatarupalṝvasaṃstareṣu kāntāsakhāḥ suravaneṣu makhaṃ vihṛtya |
bhūyo bhramanti niśitākulaśastrapātavicchinnagātramasipattravanasthalīṣu ||78||
sparśe sukhāsu padapātanatonnatāsu merornitambapadabīṣu ciraṃ vihṛtya |
uttaptasaikatakukūlakṛśānurāśiṃ saṃsīryamāṇacaraṇorubhuho bhramanti ||79||
gatvā divaṃ mukharabhāsurakiṅkanīkahārābalīnikaradanturitairvimānaiḥ |
ghoraṃ sthirāśrayamameyamanantapāramandhaṃ tamaḥ punasdhaḥśirasā patanti ||80||
śakro'pi yatra surakiṃnaranāgayakṣamauliprabhāprakarapiñjarapādapīṭhaḥ |
karmānilakulagatiḥ kugatiḥ prayāti ko nāma tatra puruṣo na bhayaṃ bhajeta ||81||
pralmāphmānakusumāḥ śru digdhā lmānāmbarāḥ karuṇadīkṣitabandhuvargāḥ |
duḥkhaṃ paraṃ yadamarā maraṇe vrajanti tanmānavā na jalabudvudalolajīvāḥ ||82||
duḥkhāgniprakaranirodhabhairave'sminyaloke vahati janaḥ sukhābhimānam |
tanmatyorbadanamapāvṛtaṃ biśālaṃ tadvījaṃ punarapi janmapādapasya ||83||
taṃ tṛṣṇāmayadṛḍhadīrghatantubadhhaṃ paryastapraṇihitabhīmakāladaṇḍam |
satvānāṃ bhavajaladhau parilputānāṃ matsyanāṃ baḍiśamivāntakena dattam ||84||
kumbhīpākakkathitakalilāduṣṇasaṃrambhavegātkṛtvoddhivaṃ kṣaṇamapi sukhaṃ labdhaniśvāsamokṣāḥ |
krodhāpūrṇeḥ subaḍubhirayomudraraistāḍyamānā manyate taṃ paramiva sukhaṃ nārakā yadvadeva ||85||
taddhaduḥkhairaniśamavaśo dāruṇaiḥ pīḍyamānastāvatkālaṃ jaraṇamaṇarakṣobhamuktaḥ kathaṃcit |
bhandībhūte kṣaṇamapi nije duḥsahe duḥkhabaḍnau sardho lokastanusukhalabagrāmatṛṣṇāṃ karoti ||86||
yāvadyābajjagati sakale jāyate saukhyasaṃjñā tīvattāvadvaḍutaraśikho jāyate rāgabaḍniḥ |
yāvadyabadvisarati śubhā bhāvanā bhāvyamānā tāvattāvadvahalataratāmeti mohāndhakāram ||87||
yāvadyābanniyatamaśubhā bhāvanā yāti vṛddhim |
tāvattāvattaralataratamiti mohāndhakāram ||88||
durgandhipūtivikṛtairaravindamindrumindīvaraṃ ca tulayanti yadāṅganāṅgaiḥ |
tasyānṛtasya phalamugramidaṃ kavīnāṃ tāsveva garbhanilayaṃ padamī biśanti ||89||
kā saugatirjagati yā śataśo na yātā kiṃ tatsukhaṃ yadaśakṛnna purānubhūtaṃ |
kāstāḥ śriyaścapalacāmaracāruhāsāḥ prāptā na yāstadapi vardhata eva rāgaḥ ||90||
nadyo na tā na bihṛtaṃ pulineṣu yāsāṃ sthānaṃ na tajjagati yatra kṛto na vāsaḥ |
vyomnāpi tanna padamasti na yatra yātaṃ duṣpūraṇastadapi vardhata eva rāgaḥ ||91||
duḥkhaṃ na tadyadasakṛnna purānubhūtaṃ kāmā na te jagati yairiha tṛptirāsīt |
sattvo na so'sti jaṭhare śayitaṃ na yasya saṃsāriṇastadapi nāsti kathaṃ virāgaḥ ||92||
atyāyate jagati janmaparigrahe 'sminduḥkhe sukhe ca bahuśaḥ parivartamānaḥ |
nāsau jano jagati yo na babhūva bandhurdveṣoragastadapi tiṣṭhati bhīmabhogaḥ ||93||
yaiḥ sārdhametya hasitaṃ lalitaṃ pragītamekatra pītamaśitaṃ ca kṛtāśca goṣṭhyaḥ |
kālakrameṇa gamitāḥ kati ke'pi ramyā nītāḥ samāśca viṣamāśca daśāḥ kathaṃcit ||94||
tānārjabaṃ jabavivartanadaṣṭanaṣṭānāvartamadhyapatitāniva vīkṣyamāṇaḥ |
saṃsārasāgaragatānapahāya bandhūnekaḥ prayāti yadi nāsti tataḥ kṛtaghnaḥ ||95||
aṅkasthitena śiśunā vivaśena yāsāṃ pītaḥ payodhararasaṃ praṇayānuyātaḥ |
tanniṣphalapracuradurlalitaikabhājaḥ ko nāma dasyurapi hātumihotsaheta ||96||
yā saṃsthito'yamudare'pi kṛtāvakāśo yāḥ snehavilkavadhiyaḥ ślathamenamūḍuḥ |
tā duḥkhitā aśaraṇāḥ kṛpaṇā bihāya ko nāma śatrurapi gantumihotsaheta ||97||
bikīrṇe duḥkhaughairjagati vivaśe 'sminnaśaraṇe parārthe yaduḥkhaṃ tadiha sukhamāduḥ supuruṣāḥ |
kṣaṇaṃ kṣuttṛṣṇoṣṇaśramabigamarabhyanarucaḥ paraṃ kṛtvā teṣāmapi yadiha ka ivāsya pratisamaḥ ||98||
na sāramthairyā naiva ca nṛpatilakṣmīparikarairna dārairnāpatyairna surabhavane nāsuragatau |
kathaṃcitsaṃprāpyaṃ viṣayasukhaṃ bhogaparamairlabhante yā prītiṃ parahitasukhādhānaniratāḥ ||99||
svayaṃ ghāsagrāsaṃ paśurapi karotyeva sulabhaṃ yadṛcchā labdhaṃ vā pibati salilaṃ gāḍhatṛṣitaḥ |
parasyārtha kartu yadiha puruṣo'yaṃ prayatate tadasya svaṃ tejaḥ sukhamidamaho pauruṣamidam ||100||
yadālokaṃ kuvan bhramati raviraśrāntaturagaḥ sadālokaṃ dhatte yadagaṇitabhārā vasumatī |
naṃ sa svārthaḥ kaścitprakṛtiriyameva mahatāṃ yadete lokānāṃ hitasukharasaikāntarasikāḥ ||101||
avidyādhūmrāndhabhramaparigatabyākulagatipradipte duḥkhāgnau patitamavaśaṃ bīkṣya bhuvanam |
sphuradvaḍnijvālā pramathitaśiroveṣṭananibhā yātante ye'trādruta iha puruṣāste sukṛtinaḥ ||102||
abīciṃ gāhante ḍūtabahaśikhāpūritamapi prasarpadromāñcā himanikaracandrāṃśuśiśiram |
parārthe sphuṭanalinahāsāpi nalinī karotyeṣāṃ tāpaṃ ḍūtavahaśikhāsaṃhatiriva ||103||
parahitakaraṇāya badvakakṣāḥ sukhamasipattravane vasanti santaḥ |
na punaramarasundarīsahāyāḥ kṣaṇamapi nandanakānane ramante ||104||
aśaraṇajanatāraṇāya tīrṇāḥ punarapi vaitaraṇīṃ taranti dhīrāḥ |
na tu gaganasarittaraṃgabhaṅgabyatikarasaṅgasukhaṃ svayaṃ bhajante ||105||
iti sucaritarantaṃ bhūṣaṇaṃ bhūṣaṇānāṃ śivamamṛtamudāraṃ bhāsuraṃ bhāsurāṇām |
asulabhamakṛtajñairnandanaṃ nandanānāṃ bhaja samasukhahetuṃ maṅgalaṃ maṃṅgalānām ||106||
sugatavacanapuṣpaṃ sarvadā sebanīyaṃ phalati phalamudāraṃ puṣpameva drumāṇām |
sugatavacanapuṣpādartharāśirniṣebyo madhuni mudhakarāṇāṃ yasya vāñchāprakarṣam ||107||
visṛja viṣayānnītyākīrṇāṃ kṣaṇabyayasaṅgino bhaja samasukhaṃ sākāṅkṣaṃ kṛtāntabhayojkitam |
vikara timiraṃ mohabyājaṃ vimokṣayathārgalaṃ na khalu suciraṃ nidrāyante sadaśvakiśorakāḥ ||108||
vinayavisaro vīryaskandhaḥ kṣamāsamapalṝavaḥ śamathakusumaḥ prajñāśākhaḥ pradānaghanacchadaḥ |
praṇidhiśikharaḥ śīlacchāyaḥ praśāntiphalaprado bhava bhava marau tāpārtānāṃ tvamekamahādrumaḥ ||109||
baḍujanahito mābhairvādapradānamahāsvanaḥ pṛthutaraśodhārāmāraḥ kṛpānilacoditaḥ |
praśamitarajaḥ śīlacchāyāvibhūṣitabhūtalo bhava bhava marau tāpārtānāṃ tvamekamahāghanaḥ ||110||
prakaṭavipulaṃ paṅkāgādhaḥ pramannatarāśrayaḥ satataśiśiro jālabyālapramādavivarjitaḥ |
prakṛtisubhagastṛṣṇācchedābimardabharakṣano bhava bhava marau tāpārtānāṃ tvamekamahāhadaḥ ||111||
iti tigadatā yadupārjitaṃ puṇyaṃ mayā kiyatsugatacarite kṛtvā śradvāmanena jano 'khilaḥ |
satatasukhito ramyābhogaḥ samṛdvamanorathaḥ parahitarataḥ sarvajñatvaṃ prayātu tataḥ śanaiḥ ||112||
karatalasamāḥ spaṣṭālokāḥ praśāntakṛśānavaḥ sthalakamalinīpattracchannā bisāṅkuradanturāḥ |
śucisurabhayaḥ sphullāmbhojairbibhūṣitabhūmayo dadhatu narakāḥ sphītāṃ śobhāṃ saśīkaravāyavaḥ ||113||
bijitaṃbirutamārānīkāḥ kṛtābhayaghoṣaṇā gaganasalilakrīḍā ramyā sameta narāmarāḥ |
jananamaraṇalkeśāyāsaprabandhavighātino diśi diśi sadā budvotpādā bhavantu samīhitāḥ ||114||
bhavatu jagatāṃ dharmāmodaḥ prabandhamahotsavaḥ suciraguṇitā mṛtyorbandhyā bhavantu manorathāḥ |
munijanakathāgoṣṭhībandhaiḥ samābṛtavarṣibhiḥ satataśiśiraḥ subhagacandrālokaḥ prayātu kṛtārthatām ||115||
|| iti śiṣyalekhanām dharmakāvyaṃ samāptam ||
|kṛtirācāryacandragomipādasya ||